प्रकाश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकाशम्, क्ली, (प्रकाशते इति । प्र + काश + अच् ।) कांस्यम् । इति हेमचन्द्रः ॥ (दीप्तिः । यथा, महाभारते । ३ । १७१ । २७ । “पुनः प्रकाशमभवत् तमसा ग्रस्यते पुनः । भवत्यदर्शनो लोकः पुनरप्सु निमज्जति ॥”)

प्रकाशः, पुं, (प्रकाशते इति । प्र + काश + अच् ।) रौद्रः । तत्पर्य्यायः । द्योतः २ आतपः ३ । इत्यमरः । १ । ४ । ३४ ॥ राजनिर्घण्टोक्त- पर्य्यायाः प्रभाशब्दे द्रष्टव्याः ॥ (यथा, पञ्च- दश्याम् । २ । ३८ । “निर्ज्जगद्बोमदृष्टञ्चेत् प्रकाशतमसी विना । क्व दृष्टं किञ्च ते पक्षे न प्रत्यक्षं वियत् स्वलु ॥”) प्रदीप्तः । तत्पर्य्यायः । स्फुटम् २ स्पष्टम् ३ प्रकटम् ४ उल्वणम् ५ व्यक्तम् ६ । इति हेम- चन्द्रः ॥ प्रव्यक्तम् ७ उद्रिक्तम् ८ । इति जटा- घरः ॥ प्रहासः । इति मेदिनी । शे, २४ ॥ अतिप्रसिद्धः । इति शब्दरत्नावल्यमरौ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकाश पुं।

आतपः

समानार्थक:प्रकाश,द्योत,आतप

1।3।34।2।3

स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः। रोचिः शोचिरुभे क्लीबे प्रकाशो द्योत आतपः॥

पदार्थ-विभागः : , द्रव्यम्, तेजः

प्रकाश पुं।

अतिप्रसिद्धः

समानार्थक:प्रकाश

3।3।218।2।1

स्यात्कर्कशः साहसिकः कठोरामसृणावपि। प्रकाशोऽतिप्रसिद्धेऽपि शिशावज्ञे च बालिशः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकाश¦ पु॰ प्र + काश--घञ्।

१ आतपे

२ विकाशे च। कर्त्तसिअच्।

३ विकाशयुक्ते त्रि॰ अमरः। प्रकाशश्च सत्वज्ञानतेजःसाधारणः यथोक्तम्
“जडपकाशायोगात् प्रकाशः” सां॰ सू॰
“वैशेषिका आहुः। प्रागप्रकाशरूपस्य जडस्यात्मनोमनःसंयोगाज्ज्ञानाख्यप्रकाशो जायत इति तन्न। लोकेजडस्याप्रकाशस्य लोष्टादेः प्रकाशोत्पत्त्यदर्शनेन तद-योगात्। अतः सूर्य्यादिवत् प्रकाशस्वरूप एव पुरुषःइत्यर्थः। तथा च स्मृतिः
“यथा प्रकाशतमसोः समन्धो{??}नोपपद्यते। तद्वदैक्यं न शंसध्वं प्रपञ्चपरमात्मनोः”। इति।
“यथा दीपः प्रकाशात्माह्रस्वो वा यदि वा महान्। ज्ञानात्मानं तथा विद्यात् पुरुषं सर्वजन्तुषु” इति च। प्रकाशत्वं च तेजःसत्त्वचैतन्येष्वनुगतमखण्डोप्राधिरनु-गतव्यवहादिति। ननु प्रकाशस्वपरूत्वेऽपि तेजोबद्धर्म-धर्मिभावोऽस्ति न वा तत्राह सां॰ प्र॰ भा॰
“निर्गुणत्वान्नाचिद्धर्मा” सू॰
“पुरुषस्य प्रकाशरूपत्वे सिद्धे तत्सम्बन्ध-मात्रेणान्यव्यवहारोपपत्तौ प्रकाशात्मकधर्मकल्पनागौरव-मित्यपि बोध्यम्। तेजसश्च प्रकाशाख्यरूपविशेषाग्रहेऽपिस्तर्शपुरस्कारेण ग्रहात् प्रकाशतेजसोर्भेदः मिद्ध्यति। आत्मनस्तु ज्ञानाख्यपकाशाग्रहकाले ग्रहणं नास्तीत्यतोलाववाद्धर्मधर्मिभावशूत्यं प्रकाशरूपमेवात्मद्रव्यं क-ल्प्यते। तस्य च न गुणत्वन् संयोगादिमत्त्वात् अना-श्रितत्वाच्चेति। तथा च स्मर्य्यते
“ज्ञानं नैवात्मानोधर्मो न गुणो वा कथञ्चन। ज्ञानस्वरूप एवात्मा नित्या[Page4427-a+ 38] पूर्णः सदा शिवः” सां॰ प्र॰ भा॰। वैवस्वतमनोः

२ पुत्रभेदेहरिवं॰

७ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकाश¦ mfn. (-शः-शा-शी-शं)
1. Like, resembling.
2. Open, manifest, blown, expanded.
3. Famous, celebrated.
4. Public. n. adv. (-शं)
1. Openly, publicly.
2. (In dramatic language), Aloud. f. (-शा)
1. Visible.
2. Shining.
3. Open.
4. Renowned.
5. Expanded.
6. Denuded of trees.
7. Looking like, (at the end of compounds.) m. (-शः)
1. Sunshine, lustre, light.
2. Expansion, diffusion, mani- festation; the word being equally applicable to physical or moral subjects, as the blowing of a flower, diffusion of celebrity, the publicity of an event, or the manifestation of a truth.
3. A laugh, a smile.
4. Publicity.
5. An open spot.
6. A golden mirror.
7. The chapter of a book.
8. Elucidation, (at the end of titles of works.) n. (-शं) White or bellmetal, brass. E. प्र implying motion or eminence, काश् to shine. aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकाश [prakāśa], a.

Bright, shining, brilliant; प्रकाशश्चाप्रकाशश्च लोकलोक इवाचलः R.1.68; 5.2.

Clear, visible, manifest; Śi.12.56; नाहं प्रकाशः सर्वस्य योगमायासमावृतः Bg.7.25.

Vivid, perspicuous; नयन्ति तेष्वप्युपपन्ननैपुणा गभीरमर्थं कतिचित् प्रकाशताम् Ki.14.4.

Famous, renowned, celebrated, noted; जगत्प्रकाशं यशः R.3.48; पितुः प्रकाशस्य तव द्वितीयः Pratimā4.9.

Open, public.

Cleared of trees, open; विपिनानि प्रकाशानि शक्तिमत्त्वाच्चकार सः R.4.31.

Blown, expanded.

(At the end of comp.) Looking like, like, resembling; महावनं चैत्ररथप्रकाशम् Mb. 3.177.17.

शः Light, lustre, splendour, brightness; यथा प्रकाशतमसोः सम्बन्धो नोपपद्यते Smṛiti.

(Fig.) Light, elucidation, explanation (mostly at the end of titles of works); काव्यप्रकाश, भावप्रकाश, तर्कप्रकाश &c.

Sunshine; मेघान्तरे सूर्य इव प्रकाशः Mb.8.7.16.

Display, manifestation; Śi.9.5.

Fame, renown, celebrity, glory.

Expansion, diffusion.

Open spot of air; प्रकाशं निर्गतो$वलोकयामि Ś.4.

A golden mirror.

A chapter or section (of a book).

The gloss on the upper part of a horse's body.

Knowledge (ज्ञान); सर्वद्वारेषु देहे$स्मिन् प्रकाश उपजायते Bg.14.11.

Laughter. -शम् Bell-metal, brass. -शम् ind.

Openly, publicly; प्रतिभू- र्दापितो यत् तु प्रकाशं धनिनो धनम् Y.2.56; Ms.8.193;9.228.

Aloud, audibly (used as a stage-direction in drama; opp. आत्मगतम्). -शे ind. Openly, publicly.

Visibly.

In the presence of. -Comp. -आत्मक a. shining, brilliant. -आत्मन् a. bright, shining. (-m.) an epithet of (1) Viṣṇu; (2) of Śiva; (3) the sun. -इतर a. invisible. -कर a. causing manifestation; करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम् Sāṅ. K.32. -कर्तृ, -कर्मन् N. of the sun. -क्रयः an open purchase. -नारी a public woman, prostitute, harlot; अलं चतुःशालमिमं प्रवेश्य प्रकाशनारीधृत एष यस्मात् Mk.3.7. -वञ्चकः an open cheat.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकाश/ प्र- mfn. visible , shining , bright S3a1n3khBr. MBh. etc.

प्रकाश/ प्र- mfn. clear , manifest , open , public Mn. MBh. etc. ( नामधेयम् प्रकाशं कृत्वा, " pronouncing a name out loud " S3a1n3khGr2. )

प्रकाश/ प्र- mfn. expanded W.

प्रकाश/ प्र- mfn. universally noted , famous , celebrated for( instr. or comp. ) MBh. Ka1lid.

प्रकाश/ प्र- mfn. renowned throughout( comp. ) Ragh.

प्रकाश/ प्र- mfn. ( ifc. )having the appearance of , looking like , resembling MBh. R. etc.

प्रकाश/ प्र- ibc. openly , publicly , before the eyes of all Mn. MBh. etc. ( शं ना-भ्युदैक्षत, " he did not look up openly " R. )

प्रकाश/ प्र- m. clearness , brightness , splendour , lustre , light RV. etc.

प्रकाश/ प्र- m. ( fig. )light , elucidation , explanation ( esp. at the end of titles of explanatory works e.g. काव्य-, तर्क-etc. )

प्रकाश/ प्र- m. appearance , display. manifestation , expansion , diffusion MBh. Ka1v. Sa1h.

प्रकाश/ प्र- m. publicity , fame , renown , glory Hariv.

प्रकाश/ प्र- m. sunshine open spot or air MBh. S3ak. Ma1rkP. (629845 शेind. openly , publicly , before the world ifc. in the presence of MBh. Prab. )

प्रकाश/ प्र- m. the gloss on the upper part of a (horse's) body VS. ( Mahi1dh. )

प्रकाश/ प्र- m. w.r. for प्राक्TBr.

प्रकाश/ प्र- mfn. a chapter , section Cat.

प्रकाश/ प्र- mfn. N. of sev. works. ib.

प्रकाश/ प्र- mfn. laughter L.

प्रकाश/ प्र- mfn. N. of a Brahman (son of तमस्) MBh.

प्रकाश/ प्र- mfn. of मनुरैवतHariv.

प्रकाश/ प्र- mfn. ( pl. )the messengers of विष्णुL.

प्रकाश/ प्र- n. bell-metal , brass L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


PRAKĀŚA : A brahmin born of the family of Bhṛgu. He was the son of Tamas who belonged to the race of Gṛtsamada. (Śloka 63, Chapter 30, Anuśāsana Parva).


_______________________________
*9th word in left half of page 599 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=प्रकाश&oldid=501113" इत्यस्माद् प्रतिप्राप्तम्