प्रकाशक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकाशकः, त्रि, प्रकाशकर्त्ता । प्रकाशयतीत्यर्थे (ण्वुल्) णकप्रत्ययः ॥ (यथा, भगवद्गीतायाम् । १४ । ६ । “तत्र सत्त्वं निर्म्मलत्वात् प्रकाशकमनामयम् । सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ! ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकाशक¦ त्रि॰ प्रकाशयति प्र + काश--णिच् ण्वुल्।

१ प्रकाश-कारके सूर्य्यादौ सांख्यमतसिद्धे

२ सत्त्वगुणे च
“तत्रसत्त्वं निर्मलत्वात् प्रकाशकमनामयम्” गीता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकाशक¦ mfn. (-कः-का-कं) What irradiates, what makes open or apparent, &c. m. (-कः)
1. An illuminator, an expounder, an illustrator.
2. The Sun. E. प्रकाश to make light or evident, aff. वुन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकाशक [prakāśaka], a. (-शिका f.)

Illuminating, giving light.

Making apparent, discovering, disclosing, evincing, betraying, displaying.

Expressing, indicating.

Explaining, making clear, expounding.

Bright; shining, brilliant.

Noted, celebrated, renowned.

कः The sun.

A discoverer.

An expounder.

A publisher. -Comp. -ज्ञातृ m. a cock.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकाशक/ प्र- mf( इका)n. clear , bright , shining , brilliant Sa1m2khyak. Tattvas. MBh.

प्रकाशक/ प्र- mf( इका)n. universally known , renowned Ra1jat.

प्रकाशक/ प्र- mf( इका)n. irradiating , illuminating , giving light BhP. Sa1m2khyak. Sch. MBh. etc.

प्रकाशक/ प्र- mf( इका)n. making clear , illustrating , explaining Sarvad. S3am2k.

प्रकाशक/ प्र- mf( इका)n. making apparent or manifest , disclosing , discovering , publishing , evincing , betraying Sa1h. Ma1rkP.

प्रकाशक/ प्र- mf( इका)n. indicating , expressing L.

प्रकाशक/ प्र- m. " light-giver " , the sun Katha1s.

प्रकाशक/ प्र- n. bell-metal , brass L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Raivata Manu. M. 9. २१.

"https://sa.wiktionary.org/w/index.php?title=प्रकाशक&oldid=501114" इत्यस्माद् प्रतिप्राप्तम्