प्रकाशन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकाशन¦ त्रि॰ प्रकाशयति प्र + काश--णिच्--ल्यु।

१ प्रकाश-कारके

२ विष्णौ पु॰।
“नैकरूपो वृहद्रूपः शिपिविष्टःप्रकाशनः” विष्णुस॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकाशन¦ n. (-नं)
1. Illuminating, giving light.
2. Making clear or manifest.
3. Displaying. E. प्र before, काश् to shine, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकाशन [prakāśana], a. Illuminating, making known &c.

नम् Making known or manifest, bringing to light, disclosing.

Displaying, manifesting.

Illuminating, giving light, irradiating, making bright.

Announcement, declaration. -नः N. of Viṣṇu. -ना Explaining, teaching.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकाशन/ प्र- mfn. illuminating , giving light Ra1matUp. MBh.

प्रकाशन/ प्र- n. illuminating , giving light

प्रकाशन/ प्र- n. causing to appear , displaying , bringing to light , publicly showing or manifesting Nir. MBh. Sus3r. etc.

"https://sa.wiktionary.org/w/index.php?title=प्रकाशन&oldid=501117" इत्यस्माद् प्रतिप्राप्तम्