प्रकाशित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकाशितम्, त्रि, (प्रकाशो जातोऽस्येति । प्रकाश + तारकादित्वात् इतच् । यद्बा, प्र + काश + णिच् + क्त ।) प्रकाशविशिष्टम् । तत्पर्य्यायः । दर्शितम् २ आविष्कृतम् ३ प्रकटितम् ४ । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकाशित¦ त्रि॰ प्र + काश + णिच्--कर्मणि क्त।

१ प्रकटिने हेम॰प्र + काश--कर्त्तरि क्त।

२ प्रकाशयुते त्रि॰। भावे क्त।

३ प्रकाशे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकाशित¦ mfn. (-तः-ता-तं)
1. Evident, apparent, manifest, visible.
2. Pub- lished, promulgated.
3. Illuminated, inlightened. E. प्रकाश manifes- tation, इतच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकाशित [prakāśita], p. p.

Made clear or manifestd, displayed, manifested.

Published; brought out (as a book).

Illuminated, irradiated, enlightened.

Visible, evident, apparent. -तम् Light, clearness. -Comp. -विरुद्धता, -त्वम् (in Rhet.) a particular awkwardness in expression.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकाशित/ प्र- mfn. become visible , brought to light , clear , manifest , apparent , evident

प्रकाशित/ प्र- mfn. displayed , unfolded , discovered

प्रकाशित/ प्र- mfn. illumined , enlightened , irradiated

प्रकाशित/ प्र- mfn. published , promulgated MBh. R. Sus3r. etc.

"https://sa.wiktionary.org/w/index.php?title=प्रकाशित&oldid=501122" इत्यस्माद् प्रतिप्राप्तम्