प्रकाश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकाश् [prakāś], 1 Ā.

To shine, gleam; look brilliant.

To become visible or manifest, come to light; to be apparent, appear; एष सर्वेषु भूतेषु गूढात्मा न प्रकाशते Kaṭh.1.3.12.

To look or appear like. -Caus.

To show, display, manifest, discover; अवसरो$यमात्मानं प्रकाशयितुम् Ś.1; Sāṅ. K.59.

To disclose, unfold, reveal.

To bring to light, make public, proclaim; कदाचित् कुपितं मित्रं सर्वदोषं प्रकाशयेत् Chāṇ.2.

To publish, bring out (as a work); प्रणीतः न तु प्रकाशितः U.4.

To illuminate, lighten, irradiate; यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः Bg.13.33;5.16.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकाश्/ प्र- A1. -काशते( ep. also P. ती) , to become visible , appear , shine , become evident or manifest Up. MBh. Ka1v. etc. : Caus. -काशयति(rarely ते) , to make visible , cause to appear or shine , illumine , irradiate , show , display , manifest , reveal , impart , proclaim ib. : Intens. (only pr.p. -चाकशत्)to illumine (and) to survey RV. iv , 53 , 4.

"https://sa.wiktionary.org/w/index.php?title=प्रकाश्&oldid=327172" इत्यस्माद् प्रतिप्राप्तम्