प्रकीर्णक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकीर्णकम्, क्ली, (प्रकीर्ण + स्वार्थे कन् ।) चामरम् । इत्यमरः । २ । ८ । ३१ ॥ विस्तारः । इति मेदिनी । के, १९६ ॥ ग्रन्थविच्छेदः । इति हेम- चन्द्रः ॥ पापविशेषः । तथा विष्णुः । यदनुक्तं तत् प्रकीर्णकम् । “प्रकीर्णपातके ज्ञात्वा गुरुत्वमथ लाघवम् । प्रायश्चित्तं बुधः कुर्य्यात् ब्राह्मणानुमते सदा ॥” अनुक्तं अनुक्तनिष्कृतिकं पापम् । “अतिपातकाद्यन्यतमत्वेन विशेषतोऽनुक्तकम् ॥” इति प्रायश्चित्तविवेकः ॥

प्रकीर्णकः, पुं, (प्रकीर्ण + संज्ञायां कन् ।) तुरङ्गमः । इति मेदिनी । के, १९६ ॥ (यथा, महाभारते । ७ । ३५ । ३७ । “आरूढान् शिक्षितैर्योधैः शक्तृष्टिपाश- योधिभिः । विध्वस्तचामरकुथान् विप्रबिद्धप्रकीर्णकान् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकीर्णक नपुं।

चामरम्

समानार्थक:चामर,प्रकीर्णक,औशीर

2।8।31।1।4

प्रक्रिया त्वधिकारः स्याच्चामरं तु प्रकीर्णकम्. नृपासनं यत्तद्भद्रासनं सिंहासनं तु तत्.।

स्वामी : राजा

सम्बन्धि1 : राजा

वैशिष्ट्य : राजा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकीर्णक¦ n. (-कं)
1. A Chowri, the tail of the Bos grunniens, used as a whisk or fan, a fly-flap.
2. The section or chapter of a book.
3. Extent, length, especially of a stanza or book.
4. (In law,) A case not provided for by the S4hastras, and to be decided by the authority of the judge or king.
5. A miscellany.
6. Any collection of heterogeneous objects not arranged under any distinct classes or heads. f. (-का) Scattered about. m. (-कः) A horse. E. कन् added to प्रकीर्ण |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकीर्णक [prakīrṇaka], a. Scattered or strewn about &c.

कः, कम् A chowrie, fly-flap (चामर); Śi.12.17; प्रकीर्णकं पार्श्वंग- पाणिकम्पितम् Śāhendra.3.14; विप्रकीर्णं क्वचिच्छस्त्रं प्रकीर्णकमपि क्वचित् Śiva B.21.53;22.6.

A tuft of hair used as an ornament for horses. -कः A horse.

कम् A miscellany, any collection of miscellaneous things.

A miscellaneous chapter.

A section, chapter or division of a book.

A case not provided by the Śāstras and to be decided by the judge or king.

Extent, length (of a book &c.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकीर्णक/ प्र mfn. scattered , dispersed , occurring singly or in single instances VarBr2S.

प्रकीर्णक/ प्र mfn. mixed , containing various things ib. Sch.

प्रकीर्णक/ प्र m. a horse L.

प्रकीर्णक/ प्र m. (L. n. )a tuft of hair used as an ornament for horses MBh. R.

प्रकीर्णक/ प्र m. a chowrie (the tail of the Bos Grunniens used as a fan or fly-flap and as an -ornornament for -hhorses) L.

प्रकीर्णक/ प्र n. a miscellany , any collection of heterogeneous objects Va1m. i , 3 , 12

प्रकीर्णक/ प्र n. a section or division of a book L.

प्रकीर्णक/ प्र n. N. of the 3rd part of the वाक्यपदीयand of another wk. Cat.

प्रकीर्णक/ प्र n. (in law) a case not provided for by the शास्त्रs and to be decided by the judge or king W.

प्रकीर्णक/ प्र n. extent , length L.

"https://sa.wiktionary.org/w/index.php?title=प्रकीर्णक&oldid=501126" इत्यस्माद् प्रतिप्राप्तम्