प्रकीर्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकीर्तिः [prakīrtiḥ], f.

Celebration, praise.

Fame, celebrity.

Declaration.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकीर्ति/ प्र- f. celebration , declaration Bhag.

"https://sa.wiktionary.org/w/index.php?title=प्रकीर्ति&oldid=501129" इत्यस्माद् प्रतिप्राप्तम्