प्रकुप्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकुप् [prakup], 4 P.

To be angry, to be enraged or provoked at; निमित्तमुद्दिश्य हि यः प्रकुप्यति ध्रुवं स तस्यापगमे प्रसीदति Pt.1.283.

To be excited, gather strength, increase. -Caus. To provoke, irritate, exasperate; साधोः प्रकोपितस्यापि मनो नायाति विक्रियाम् Subhāṣ.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकुप्/ प्र- P. -कुप्यति, to be moved or agitated; to become enraged , fly into a passion MBh. R. etc. : Caus. -कोपयति, to set in motion , agitate , excite , provoke to anger Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=प्रकुप्&oldid=327348" इत्यस्माद् प्रतिप्राप्तम्