प्रकृत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकृतः, त्रि, (प्रक्रियते स्मेति । प्र + कृ + क्त ।) प्रक- रणप्राप्तः । यथा । प्रकृतमनुसरामः । प्रकर्षेण कृतः । अविकृतः । प्रपूर्ब्बककृधातोः कर्म्मणि क्तप्रत्ययः ॥ (प्रक्रान्तः । यथा, माघे । ११ । ४२ । “प्रकृतजपविधीनामास्यमुद्रश्मिदन्त- म्मुहुरपि हितमौष्ठ्यैरक्षरैर्लक्ष्यमन्यैः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकृत¦ त्रि॰ प्र + कृ--क्त।

१ अधिकृते

२ आरब्धे

३ प्रकरणप्राप्तेच।

४ ऋषिभेदे पु॰। प्रकृतस्यर्षेर्गोत्रापत्यम् अश्वा॰ फञ्। प्राकृतायन तद्गोत्रापत्ये पुंस्त्री॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकृत¦ mfn. (-तः-ता-तं)
1. Made, completed, accomplished.
2. Com- menced.
3. Continuing or engaged in what has been begun.
4. That which is under consideration, the Subject in hand, (In this Sense it is often used for the “Upameya” in works of rhetoric).
5. Genuine, real.
6. Appointed, charged.
7. Wished, expected.
8. Important, interesting. n. (-तं) The original subject. E. प्र before, कृत done.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकृत [prakṛta], p. p.

Accomplished, completed; प्रकृतजप- विधीनामास्यमुद्रश्मिदन्तम् Śi.11.42.

Commenced, begun.

Appointed, charged.

Genuine, real.

Forming the subject of discussion, that which is under consideration, the subject in hand (often used in works on Alaṁkāra for उपमेय) संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत् K. P.1.

Important, interesting.

Wished, expected.

Original. -तम् The original subject, the matter or subject in hand; यातु, किमनेन, प्रकृतमेव अनुसरामः 'come to the point'. -Comp. -अर्थ a. having the original sense.

true, real. (-र्थः) the original sense.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकृत/ प्र- mfn. made , done , produced , accomplished , prepared RV. etc.

प्रकृत/ प्र- mfn. appointed , charged Ka1tyS3r.

प्रकृत/ प्र- mfn. ( ifc. )made or consisting of( तत्-प्) Pa1n2. 5-4 , 21

प्रकृत/ प्र- mfn. commenced , begun or one who has -ccommenced or -bbegun , iii , 4 , 71

प्रकृत/ प्र- mfn. put forward , mentioned , under discussion or in question Ka1tyS3r. Katha1s. Sa1h.

प्रकृत/ प्र- mfn. (in rhet. )= उप-मेयKpr.

प्रकृत/ प्र- mfn. wished , expected W.

प्रकृत/ प्र- mfn. genuine , real MW.

प्रकृत/ प्र- m. N. of a man g. अश्वा-दि

प्रकृत/ प्र- n. something begun L.

प्रकृत/ प्र- n. original subject , present case MW.

"https://sa.wiktionary.org/w/index.php?title=प्रकृत&oldid=501136" इत्यस्माद् प्रतिप्राप्तम्