सामग्री पर जाएँ

प्रकृतिसिद्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकृतिसिद्ध¦ n. (-द्धं) Natural.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकृतिसिद्ध/ प्र-कृति--सिद्ध mfn. effected by nature , natural

प्रकृतिसिद्ध/ प्र-कृति--सिद्ध n. true or real nature Bhartr2.

"https://sa.wiktionary.org/w/index.php?title=प्रकृतिसिद्ध&oldid=501146" इत्यस्माद् प्रतिप्राप्तम्