सामग्री पर जाएँ

प्रकोष्ठ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकोष्ठः, पुं, (पुकुष्यतेऽनेनेति । प्र + कुष निष्कर्षे + “उषिकुषीति ।” उणा० २ । ४ । इति स्थन् ।) कफोणेरधोमणिबन्धपर्य्यन्तहस्तभागः । इत्य- मरः । २ । ६ । ८० ॥ (यथा, रघुः । ३ । ५९ । “ततः प्रकोष्ठ हरिचन्दनाङ्किते प्रमथ्यमानार्णवधीरनादिनीम् । रघुः शशाङ्कार्द्धमुखेन पत्रिणा शरासनज्यामलुनाद्विडौजसः ॥”) गृहद्वारपिण्डकम् । वीथी इति विहोन्द इति च ख्यातम् । इति प्रघाणशब्दटीकायां भरत- मुकुटमथुरेशाः ॥ (यथा, मानवे । ७ । २२३ । श्लोकटीकायां कुल्लूकभट्टः । “ततः सन्ध्योपासनं कृत्वा तस्मात् प्रदेशात् कक्षान्तरं विविक्तप्रकोष्ठावकाशमन्यद्गत्वा गृहाभ्यन्तरे धृतशस्त्रो रहस्याभिधायिनां चराणां स्वव्यापारं शृणुयात् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकोष्ठ पुं।

कूर्परयोरधः_मणिबन्धपर्यन्तभागः

समानार्थक:प्रकोष्ठ

2।6।80।2।2

भुजबाहू प्रवेष्टो दोः स्यात्कफोणिस्तु कूर्परः। अस्योपरि प्रगण्डः स्यात्प्रकोष्ठस्तस्य चाप्यधः॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकोष्ठ¦ पु॰ प्रगतः कोष्ठं प्रा॰ स॰। कूर्परस्याधोभागस्थे मणि-वन्धपर्यन्ते

१ हस्तावयवे

२ गृहद्वारपिण्डे च अमरः। गृहाभ्यन्तरप्रदेशभेदे मुकुटः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकोष्ठ¦ m. (-ष्ठः)
1. The fore-arm.
2. Part of the frame of a door.
3. A court in the house, or open space surrounded by buildings.
4. A room near the gate of a Palace. E. प्र before, कुष् to draw, स्थन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकोष्ठः [prakōṣṭhḥ], 1 The fore-arm, the part above the wrist; वामप्रकोष्ठार्पितहेमवेत्रः Ku.3.41; कनकवलयभ्रंशरिक्तप्रकोष्ठः Me.2; R.3.59; Ś.6.6; कनकवलयभूषितप्रकोष्ठैः Bu. Ch.5.81.

The room near the gate of a palace; Mu.1.

A court in a house, a quadrangle or square (surrounded by buildings); इमं प्रथमं प्रकोष्ठं प्रविशत्वार्यः &c. Mk.4.

A part of a door-frame.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रकोष्ठ/ प्र-कोष्ठ m. the fore-arm Ka1lid. BhP. Sus3r.

प्रकोष्ठ/ प्र-कोष्ठ m. a room near the gate of a palace Mudr.

प्रकोष्ठ/ प्र-कोष्ठ m. (also n. L. )a court in a house , a quadrangle or square surrounded by buildings Mr2icch.

प्रकोष्ठ/ प्र-कोष्ठ m. a part of a door-frame W.

"https://sa.wiktionary.org/w/index.php?title=प्रकोष्ठ&oldid=501159" इत्यस्माद् प्रतिप्राप्तम्