प्रक्रम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रक्रमः, पुं, (प्र + क्रम + भावे घञ् ।) क्रमः । अवसरः । इति मेदिनी । मे, ४९ ॥ प्रथमारम्भः । तत्पर्य्यायः । उपक्रमः २ । इत्यमरः । ३ । २ । २६ ॥ (यथा, कथासरित्सागरे । १८ । ६३ । “पूर्ब्बजैरपि हि प्राची प्रक्रमेण जिता दिशः । गङ्गोपकण्ठे वासश्च विहितो हस्तिनापुरे ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रक्रम पुं।

आरम्भः

समानार्थक:प्रक्रम,उपक्रम,अभ्यादान,उद्धात,आरम्भ,क्रिया,अथो,अथ

3।2।26।1।3

प्रत्युत्क्रमः प्रयोगार्थः प्रक्रमः स्यादुपक्रमः। स्यादभ्यादानमुद्धात आरम्भः सम्भ्रमस्त्वरा॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रक्रम¦ पु॰ प्र + क्रम--भावे घञ्।

१ उपक्रमे अमरः

२ प्रथमारम्भे

३ अवसरे मेदि॰ भग्नप्रक्रमः काव्यदोषभेदः। भावेल्युट्। प्रक्रमण--तत्रार्थे प्रकर्षेण क्रमणे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रक्रम¦ m. (-मः)
1. Proceeding, going.
2. Leisure, opportunity.
3. Begin- ning.
4. Surpassing, overcoming.
5. A step, a stride.
6. A place considered as a measure of distance.
7. Proportion, order, method. E. प्र first, क्रम् to go, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रक्रमः [prakramḥ], 1 A step, stride.

A pace considered as a measure of distance.

Commencement, beginning.

(a) Stepping forward, proceeding. (b) Procedure, course; को$यं विधेः प्रक्रमः Māl.5.24.

The case in question.

Leisure, opportunity.

Regularity, order, method.

Degree, proportion, measure.

The reading of the Kramapāṭha.

Discussing any point in question. -Comp. -तृतीयम् the third of a square pace. -भङ्गः want of symmetry of regularity, the breaking of arrangement, regarded as a fault of composition. (It is the same as भग्नप्रक्रमता mentioned in K. P.7, the break of symmetry being either in expresion or construction; नाथे निशाया नियतेर्नियोगादस्तं गते हन्त निशापि याता is an instance of the former, where गता निशापि would relieve the irregularity of expression; and विश्रब्धं क्रियतां वराहततिभिर्मुस्ताक्षतिः पल्वले is an instance of the latter, where the symmetry of the verse requires the active instead of the passive construction, and the fault may be removed by reading the line as विश्रब्धा रचयन्तु शूकरवरा मुस्ताक्षतिं पल्वले; see K. P.7 under भग्नप्रक्रमता for further datails. -निरुद्ध a. stopped in the beginning.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रक्रम/ प्र- m. ( ifc. f( आ). )stepping , proceeding L.

प्रक्रम/ प्र- m. a step , stride , pace (also as a measure of distance , the length of which is variously stated at 2 or 3 or 3 1/2 पदs , also at more or less) Br. Gr2S3rS.

प्रक्रम/ प्र- m. commencement , beginning , procedure , course Ka1tyS3r. Ma1lati1m. Prab. Katha1s.

प्रक्रम/ प्र- m. leisure , opportunity L.

प्रक्रम/ प्र- m. relation , proportion , degree , measure Veda7ntas.

प्रक्रम/ प्र- m. method , order , regularity (esp in the position of words and in gram. construction ; See. -भङ्ग)

प्रक्रम/ प्र- m. the reading of the क्रम(= क्रम-पाठSee. ) Pat.

प्रक्रम/ प्र- m. discussing any point in question

प्रक्रम/ प्र- m. the case in -ququestion MW.

प्रक्रम/ प्र- m. ( pl. )a series of oblations corresponding to the movements of a sacrificial horse S3Br. Ka1tyS3r.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रक्रम पु.
(प्र + क्रम् + घञ्) लम्बाई की एक नाप = 3 पाद, का.श्रौ.सू. 16.8.22 (प्रक्रमस्त्रिपादः) (चयन)। यज्ञ की प्रकृति के अनुसार यह माप भिन्न हो सकती है और यजमान के पैर की लम्बाई पर आधृत पाद पर निर्भर है, वैखा.श्रौ.सू. 4.11-5.2; दो या तीन पदों के बराबर (एक पद = 15 अंगुल, आप.श्रौ.सू. 5.4.3 भाष्य); का.श्रौ.सू. 8.3.14; भाष्य। वेदि आदि के निर्माण के लिए प्रयुक्त। नापने वाली रस्सी ‘प्रक्रम-स्थानीय’ कहलाती है, आप.श्रौ.सू. 14.15.11; हि.आ.ध. II (2) 989n एवं 1152n, बौ.श्रौ.सू. (चि.भा.से.)।

"https://sa.wiktionary.org/w/index.php?title=प्रक्रम&oldid=501165" इत्यस्माद् प्रतिप्राप्तम्