सामग्री पर जाएँ

प्रक्षल्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रक्षल् [prakṣal], 1 U.

To wash, purify, cleanse; पादौ-मुखं-हस्तं &c. प्रक्षालयति.

To wipe away; (अयशः) तेषामनुग्रहेणाद्य राजन् प्रक्षालयात्मनः Mb.

To expiate, atone for.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रक्षल्/ प्र- P. -क्षालयति, to wash off , wash away , rinse S3Br. S3rS. Mn. MBh. etc. ; to cleanse , purify MBh. : Caus. A1. -क्षालापयते( Pot. यीत) , to have anything (as one's feet) washed A1s3vGr2.

"https://sa.wiktionary.org/w/index.php?title=प्रक्षल्&oldid=328213" इत्यस्माद् प्रतिप्राप्तम्