सामग्री पर जाएँ

प्रक्षालन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रक्षालनम्, क्ली, (प्र + क्षालि + ल्युट् ।) धावनम् । मार्ज्जनम् । यथा, -- “धर्म्मार्थं यस्य वित्तेहा वरं तस्य निरीहता । प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ॥” इति हितोपदेशे १ परिच्छेदः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रक्षालन¦ n. (-नं)
1. Bathing.
2. Anything used for purifying.
3. Water for washing.
4. Cleaning, washing. E. प्र thoroughly, क्षल् r. 10 cl. to clean, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रक्षालनम् [prakṣālanam], Washing, washing off; यस्यावरोधस्तनचन्द- नानां प्रक्षालनाद्वारिविहारकाले R.6.48.

Cleansing, cleaning, purifying; दुर्जनं प्रथमं वन्दे सज्जनं तदनन्दरम् । मुखप्रक्षालनात् पूर्वं गुदप्रक्षालनं यथा ॥ Subh. Ratn.54.34.

Bathing.

Anything used for purifying.

Water for washing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रक्षालन/ प्र- mfn. performing frequent ablutions , one who performs -ffrequent -aablutions R.

प्रक्षालन/ प्र- n. washing , -wwashes off , cleaning , cleansing , purifying , Ka1tyS3r. Pur. Mn. MBh. etc.

प्रक्षालन/ प्र- n. bathing MW.

प्रक्षालन/ प्र- n. a means of cleaning , anything used for purifying , water for washing Ka1tyS3r. La1t2y. Ya1jn5. Sus3r.

"https://sa.wiktionary.org/w/index.php?title=प्रक्षालन&oldid=501184" इत्यस्माद् प्रतिप्राप्तम्