प्रक्षिप्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रक्षिप्त¦ mfn. (-प्तः-प्ता-प्तं) Thrown, cast, hurled.
2. Interpolated, spurious. E. प्र before, क्षिप् to throw, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रक्षिप्त [prakṣipta], p. p.

Thrown at, cast, hurled.

Thrown into; पातालप्रतिमल्लगल्लविवरप्रक्षिप्तसप्तार्णवम् Māl.5.22.

Projected.

Interpolated, spurious; as in प्रक्षिप्तो$यं श्लोकः.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रक्षिप्त/ प्र- mfn. thrown or cast at , hurled , flung

प्रक्षिप्त/ प्र- mfn. thrown forth , projected Hit.

प्रक्षिप्त/ प्र- mfn. inserted , interpolated Pa1n2. 6-3 , 83 Sch.

"https://sa.wiktionary.org/w/index.php?title=प्रक्षिप्त&oldid=501187" इत्यस्माद् प्रतिप्राप्तम्