सामग्री पर जाएँ

प्रक्षुभ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रक्षुभ् [prakṣubh], 1 Ā., 4 P.

To be shaken or agitated.

To totter.

To be perplexed or confused.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रक्षुभ्/ प्र- A1. P. -क्षोभते, -क्षुभ्यति, to be moved or shaken or agitated or confused; to totter , stagger. MBh. Ka1v. etc. : Caus. -क्षोभयति, to agitate , excite Sus3r.

"https://sa.wiktionary.org/w/index.php?title=प्रक्षुभ्&oldid=328339" इत्यस्माद् प्रतिप्राप्तम्