प्रक्षेपण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रक्षेपणम्, क्ली, (प्र + क्षिप् + ल्युट् ।) प्रकर्षेण क्षेपः । निक्षेपणम् । (यथा, याज्ञवल्क्ये । २ । २६४ । “अर्घप्रक्षेपणात् विंशं भागं शुल्कं नृपो हरेत् ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रक्षेपण¦ n. (-णं) Throwing, casting. E. प्र before, क्षिप् to throw, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रक्षेपणम् [prakṣēpaṇam], 1 Throwing, casting, hurling.

Pouring upon, throwing into.

Settling, fixing (as price &c.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रक्षेपण/ प्र- n. pouring upon Sus3r.

प्रक्षेपण/ प्र- n. ( ifc. )throwing on or into S3am2k. Ya1jn5. Sch.

प्रक्षेपण/ प्र- n. fixing (as a price) Ya1jn5.

"https://sa.wiktionary.org/w/index.php?title=प्रक्षेपण&oldid=501191" इत्यस्माद् प्रतिप्राप्तम्