प्रखर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रखरः, पुं, (प्रकृष्टः खरः ।) हयसन्नाहः । कुक्कुरः । अश्वतरः । अत्यन्तखरे, त्रि । इति मेदिनी ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रखर¦ mfn. (-रः-रा-रं) Very hot or acrid. m. (-रः)
1. Iron armour, for the defence of a horse or elephant.
2. A dog.
3. A mule. E. प्र very much, खन् to hurt, aff. रक, derive. irr, or प्र before, खर an ass, or hot, sharp. &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रखर [prakhara], a.

Very hot; as in प्रखरकिरण.

Very acrid or pungent, sharp.

Very hard or rough. -रः See प्रक्खर.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रखर/ प्र-खर mfn. very hard or rough Prasannar.

प्रखर/ प्र-खर mfn. very hot or acrid Bha1m.

प्रखर/ प्र-खर m. iron armour for the defence of a horse or elephant L. (See. प्रक्खर, प्र-क्षर)

प्रखर/ प्र-खर m. a mule L.

प्रखर/ प्र-खर m. a dog L.

"https://sa.wiktionary.org/w/index.php?title=प्रखर&oldid=501198" इत्यस्माद् प्रतिप्राप्तम्