प्रख्या

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रख्या¦ स्त्री प्र + ख्या--भावे अङ्।

१ यिख्यातौ

२ उपमायां च[Page4431-a+ 38] उत्तरपदस्थः वहु॰। उपमायुक्ते यथा वज्रप्रख्यः इत्यादि

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रख्या [prakhyā], 2 P.

To report, announce, declare.

To praise, celebrate. -Pass. To be well-known or celebrated, be famous. -Caus. To celebrate, proclaim, announce, declare publicly, publish.

प्रख्या [prakhyā], 1 Perceptibility, visibility.

Renown, fame, celebrity; न्यवसत् परमप्रख्यः संप्रत्येव पुरीमिमाम् Rām.

Disclosure.

Resemblance, similitude (in comp.); तस्या- स्तदद्भुतप्रख्यं श्रुत्वा हर्षमुपागतः Rām.7.89.7. फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति Y.3.1; प्रज्ञाचक्षुरवेक्षमाणतिमिरप्रख्याः किलाकीर्तयः N.12.16.

Look, appearance.

Brightness, splendour; शशाङ्ककिरणप्रख्यं कालवालमुभे तदा Mb. 1.23.2; अद्य चामीकरप्रख्यं प्रवेक्ष्यामि हुताशनम् Mb.3.73.11.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रख्या/ प्र- P. -ख्याति, to see RV. ( Subj. -ख्यत्; inf. -ख्यै) S3Br. ( ind.p. -ख्याय); to announce , proclaim , extol BhP. ( Impv. -ख्याहि): Pass. -ख्यायते, to be seen or known; to be visible or public or acknowledged or celebrated Mn. MBh. etc. : Caus. -ख्यापयति, to make generally known , proclaim , announce , publish Ma1lati1m. Ra1jat.

प्रख्या/ प्र- f. look , appearance (only ifc. = resembling , like) MBh. R. etc.

प्रख्या/ प्र- f. brightness , splendour (only ifc. ) R.

प्रख्या/ प्र- f. perceptibility , visibility , Jaim.

प्रख्या/ प्र- f. making manifest , disclosure Das3ar.

"https://sa.wiktionary.org/w/index.php?title=प्रख्या&oldid=501202" इत्यस्माद् प्रतिप्राप्तम्