सामग्री पर जाएँ

प्रख्यात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रख्यातः, त्रि, (प्र + ख्या + क्त ।) प्रकृष्टख्याति- युक्तः । विख्यातः । यथा, -- “यस्य व्याकरणे वरेण्यघटनास्फीताः प्रबन्धा दश प्रख्याता नव वैद्यकेऽपि तिथिनिर्द्धारार्थ- मेकोऽद्भुतः ॥” इति मुग्धबोधशेषे तच्छिष्यपदम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रख्यात¦ त्रि॰ प्र + ख्या--क्त। विख्याते सुप्रसिद्धे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रख्यात¦ mfn. (-तः-ता-तं)
1. Celebrated, famous.
2. Pleased, happy.
3. Bespoken, forestalled, claimed by right of pre-emption. E. प्र much, ख्यात famed.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रख्यात [prakhyāta], p. p.

Famous, celebrated, renowned, noted.

Forestalled, claimed by right of pre-emption.

Happy, pleased.

Recognised, acknowledged. -Comp. -भाण्डम् a commodity the pre-emption of which is claimed by a king; राज्ञः प्रख्यातभाण्डानि प्रतिषिद्धानि यानि च Ms.8.399. -वप्तृक a. having a celebrated father.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रख्यात/ प्र- mfn. known , celebrated , acknowledged , recognised MBh. Ka1v. etc.

प्रख्यात/ प्र- mfn. forestalled , claimed by right of pre-emption Mn. (See. below)

प्रख्यात/ प्र- mfn. pleased , happy W.

"https://sa.wiktionary.org/w/index.php?title=प्रख्यात&oldid=328544" इत्यस्माद् प्रतिप्राप्तम्