प्रख्याति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रख्यातिः, स्त्री, प्रकृष्टकीर्त्तिः । विख्यातिः । प्रपूर्ब्ब- ख्याधातोः क्तिन्प्रत्ययनिष्पन्ना ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रख्याति¦ f. (-तिः)
1. Publicity. celebrity.
2. Praise, eulogium.
3. Fame. E. प्र pre eminence, &c. and ख्याति reputation.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रख्यातिः [prakhyātiḥ], f.

Fame, renown, celebrity.

Praise, eulogium.

Perceptibility.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रख्याति/ प्र- f. visibility , perceptibility , celebrity (only अ-प्रख्) MBh.

प्रख्याति/ प्र- f. praise , eulogium W.

"https://sa.wiktionary.org/w/index.php?title=प्रख्याति&oldid=501203" इत्यस्माद् प्रतिप्राप्तम्