प्रगत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रगत¦ mfn. (-तः-ता-तं)
1. Separate, apart.
2. Gone with difficulty.
3. Gone forward. E. प्र, and गत gone.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रगत [pragata], p. p.

Gone forth or forward.

Separate, apart. -Comp. -जानु, -जानुक a. bandy-legged, bowlegged.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रगत/ प्र- mfn. gone forward , started MBh. Ka1v. etc.

प्रगत/ प्र- mfn. separate , apart(See. below)

प्रगत/ प्र- mfn. gone with difficulty W.

"https://sa.wiktionary.org/w/index.php?title=प्रगत&oldid=501209" इत्यस्माद् प्रतिप्राप्तम्