प्रगम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रगम् [pragam], 1 P.

To advance, proceed.

To set out.

To reach, attain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रगम्/ प्र- P. -गच्छति( ep. also A1. ते) , to go forwards , set out , advance , proceed , go to , reach , attain RV. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=प्रगम्&oldid=328722" इत्यस्माद् प्रतिप्राप्तम्