प्रगल्भ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रगल्भः, त्रि, (प्रगल्भते इति । प्र + गल्भ धार्ष्ट्ये + पचाद्यच् ।) प्रत्युत्पन्नमतिः । तत्पर्य्यायः । प्रतिभान्वितः २ । इत्यमरः । ३ । १ । २५ ॥ (यथा, महाभारते । १२ । ६८ । ५८ । “प्रज्ञा प्रगल्भं कुरुते मनुष्यं राजा कृशान् वै कुरुते मनुष्यान् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रगल्भ वि।

प्रत्युत्पन्नमतिः

समानार्थक:प्रगल्भ,प्रतिभान्वित

3।1।25।2।4

वश्यः प्रणेयो निभृतविनीतप्रश्रिताः समाः। धृष्टे धृष्णग्वियातश्च प्रगल्भः प्रतिभान्विते॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रगल्भ¦ mfn. (-ल्भः-ल्भा-ल्भं)
1. Bold, confident.
2. Prompt, ready.
3. Resolute, energetic.
4. Illustrious, eminent.
5. Strong, able.
6. Shameless, impudent, audacious.
7. Mature.
8. Developed, great. m. (-ल्भः) The fire used for oblations at the birth of a child. f. (ल्भा)
1. A woman who courts her husband's caresses.
2. A Scold- ing woman, a shrew.
3. A bold woman experienced in love-matters considered as a character in poetic composition. E. प्र much, गल्भ to be proud, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रगल्भ [pragalbha], a.

Bold, confident.

Daring, brave, intrepid, spirited, courageous; Mb.12.318.64; इति प्रगल्भं पुरुषाधिराजो मृगाधिराजस्य वचो निशम्य R.2.41.

Bold in speech, eloquent; पुंवत् प्रगल्भा प्रतिहाररक्षी R.6.2.

Ready-witted, prompt.

Resolute, energetic.

Mature (as age); गुरुः प्रगल्भे$पि वयस्यतो$स्यास्तस्थौ निवृत्तान्य वराभिलाषः Ku.1.51.

Matured, developed, fullgrown, strong; प्रगल्भवाक् Ku.5.3 (प्रौढवाक्); Māl.9. 29; U.6.35.

Skilful; प्रगल्भवनितेव कन्यका प्रणनाम K.12.

Audacious, arrogant, officious, proud.

Shameless, impudent; मुखार्पणेषु प्रकृतिप्रगल्भाः (सिन्धूः) R.13.9.

Illustrious, eminent.

ल्भा A bold woman.

A shrew, scolding woman.

A bold or mature woman, one of the classes of heroines in poetic composition; she is versed in all kinds of caresses, lofty of demeanour, possessed of no great modesty, of mature age, and ruling her husband; स्मरान्धा गाढतारुण्या समस्तरतकोविदा । भावोन्नता दरव्रीडा प्रगल्भा$$क्रान्त- नायका ॥ S. D.11 and examples quoted ad loc.

An epithet of Durgā.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रगल्भ/ प्र- mf( आ)n. bold , confident , resolute , brave , strong , able MBh. Ka1v. etc.

प्रगल्भ/ प्र- mf( आ)n. proud , arrogant , impudent Ragh.

प्रगल्भ/ प्र- mf( आ)n. skilful Ka1d.

प्रगल्भ/ प्र- mf( आ)n. illustrious , eminent W.

प्रगल्भ/ प्र- mf( आ)n. mature (as age) MW.

प्रगल्भ/ प्र- m. N. of the fire employed at the जातकर्मन्Gr2ihya1s.

प्रगल्भ/ प्र- m. (with आचार्य)N. of an author (called also शुभं-कर) Cat.

"https://sa.wiktionary.org/w/index.php?title=प्रगल्भ&oldid=501213" इत्यस्माद् प्रतिप्राप्तम्