प्रगृहीत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रगृहीत¦ mfn. (-तः-ता-तं)
1. Collected, strung together.
2. Accepted, admitted.
3. (In gram.) Pronounced separately without observing the rules of Sandhi: see the next E. प्र, and गृहीत taken.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रगृहीत [pragṛhīta], p. p.

Held forth or out.

Received, accepted.

Not subject to the rules of euphony' (संधि); see प्रगृह्य below.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रगृहीत/ प्र- mfn. held forth or out , taken , accepted etc. R. Hariv. etc.

प्रगृहीत/ प्र- mfn. lofty DivyA7v.

प्रगृहीत/ प्र- mfn. joined , united with( ibc. ) BhP.

प्रगृहीत/ प्र- mfn. kept separate , pronounced without observing the rules of संधि

"https://sa.wiktionary.org/w/index.php?title=प्रगृहीत&oldid=501224" इत्यस्माद् प्रतिप्राप्तम्