प्रग्रह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रग्रहः, पुं, (प्रगृह्यते इति प्रगृह्णात्यनेनेति वा । प्र + ग्रह + “प्रे वणिजाम् ।” ३ । ३ । ५२ । “रश्मौ च ।” ३ । ३ । ५३ । इति घञभावपक्षे “ग्रह- वृदृनिश्चिगमश्च ।” ३ । ३ । ५८ । इति अप् ।) तुलासूत्रम् । अश्वादिरश्मिः । वन्दी । इत्य- मरः । ३ । ३ । २३६ ॥ नियमनम् ॥ (यथा, महाभारते । ३ । १७९ । १६ । “नहि मे मुच्यते कश्चित् कथञ्चित् प्रग्रहं गतः । गजोवा महिषो वापि षष्ठे काले नरोत्तम ! ॥”) भुजः । रश्मिः । (यथा, गोलाध्याये । ८ । “इन्दोः प्राच्यां भवति तरणेः प्रग्रहः किं प्रती- च्याम् ॥”) सुवर्णालुमहीरुहः । इति मेदिनी ॥ कर्णिकार- वृक्षः । इति राजनिर्घण्टः ॥ (तत्पर्य्यायो यथा, “आरेवतो राजवृक्षः प्रग्रहश्चतुरङ्गुलः । आरग्वधोऽथ सम्पाकः कृतमालः सुवर्णकः ॥” इति वैद्यकरत्नमालायाम् ॥ प्र + ग्रह + भावे अप् । इन्द्रियादीनां निग्रहः । यथा, हरिवंशे भविष्यपर्व्वणि । ८ । ७८ । “व्यर्थो हि केवलं तस्य प्रग्रहो वाह्यगोचरः । तस्मात् सर्व्वप्रयत्नेन चित्तं रक्ष जनार्द्दन ! ॥” धारणम् । यथा, हरिवंशे भविष्यपर्व्वणि । २२ । ४ । “उद्धवोऽथ महाबुद्धिरुग्रसेनो महाबलः । अन्ये च यादवाः सर्व्वे कवचप्रग्रहे रताः ॥” अवलम्बनम् । यथा, हरिवंशे । ४१ । १६९ । “नृपेष्वथ प्रनष्टेषु जगत्यप्रग्रहाः प्रजाः । क्षणेन निर्वृते चैवं हत्वा चान्योन्यमाहवे ॥ परस्परहृतस्वाश्च निराक्रन्दाः सुदुःखिताः । एवं कष्टमनुप्राप्ताः कलिसन्ध्यांशके तदा ॥” विष्णुः । यथा, महाभारते । १३ । १४९ । ९४ । “प्रग्रहो निग्रहो व्यग्रोऽनेकशृङ्गो गदाग्रजः ॥” प्रकृष्टाधिष्ठानादौ, त्रि । यथा, रामायणे । २ । ८२ । १ । “तामार्य्यगणसम्पूर्णां भरतः प्रग्रहां सभाम् । ददर्श बुद्धिसम्पन्नः पूर्णचन्द्रां निशामिव ॥” “प्रग्रहा प्रकृष्टैर्व्वशिष्ठादिभिर्ग्रहोऽधिष्ठानं यस्यां सा ।” इति तट्टीका ॥ उद्यतबाहुः । यथा, रामायणे । ७ । ९५ । १४ । “एवमुक्तस्तु मुनिना प्राञ्जलिः प्रग्रहो नृपः । अभ्यवादयत प्राज्ञस्तमृषिं सत्यशालिनम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रग्रह पुं।

बन्दिशाला

समानार्थक:प्रग्रह,उपग्रह,वन्दी

2।8।119।1।1

प्रग्रहोपग्रहौ बन्द्यां कारा स्यात्बन्धनालये। पूंसि भूम्न्यसवः प्राणाश्चैवं, जीवोऽसुधारणम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

प्रग्रह पुं।

तुलासूत्रम्

समानार्थक:प्रग्राह,प्रग्रह

3।3।238।1।2

तुलासूत्रेऽश्वादिरश्मौ प्रग्राहः प्रग्रहोऽपि च। पत्नीपरिजनादानमूलशापाः परिग्रहाः॥

पदार्थ-विभागः : उपकरणम्

प्रग्रह पुं।

प्रग्रहः

समानार्थक:रश्मि,अभीषु,प्रग्राह,प्रग्रह

3।3।238।1।2

तुलासूत्रेऽश्वादिरश्मौ प्रग्राहः प्रग्रहोऽपि च। पत्नीपरिजनादानमूलशापाः परिग्रहाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रग्रह¦ पु॰ प्र + ग्रह कर्मकरणादौ पक्षे अप्।

१ तुलासूत्रे

२ ह-यादिसंयमनरज्ज्वौ

३ वन्द्यां च अमरः।

४ नियमने

५ भुजे

६ सुवर्णालवृक्षे मेदि॰।

७ कर्णिकारवृक्षे राजनि॰। प्र +ग्रह--कर्त्तरि अच्।

८ विष्णौ
“प्रग्रहो निग्रहो व्यग्रः” विष्णुस॰
“भक्तैरुपाहुतं पत्रपुष्पादिकं प्रगृह्णातीति प्र-ग्रहः” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रग्रह¦ m. (-हः)
1. Taking, seizing.
2. Confinement, restriction, restraint, captivity.
3. A prisoner, a captive, either man or beast in confine- ment.
4. A rein, a rope or halter for horses, and cattle.
5. The string suspending a balance.
6. Favour, kindness.
7. An arm.
8. A ray of light.
9. The commencement of an eclipse.
10. A vowel not subject to the rules of Sandhi.
11. A sort of Cassia, (C. fistula.) E. प्र before, ग्रह् to take or seize, aff. अप्; otherwise with घञ् aff. प्रग्राह |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रग्रह [pragraha], a.

Holding in front, stretching forth (hands); एवमुक्तस्तु मुनिना प्राञ्जलिः प्रग्रहो नृपः । अभ्यवादयत प्राज्ञः Rām. 7.82.14.

Seizing, taking.

हः Holding or stretching forth, holding out.

Laying hold of, taking, grasping, seizing; न हि मे मुच्यते कश्चित् कथञ्चित् प्रग्रहं गतः Mb.3.179.16.

The commencement of an eclipse.

(a) A rein, bridle; धृताः प्रग्रहाः अवतरत्वायुष्मान् Ś.1; Śi.12.31. (b) A whip, lash, scourge.

A check, restraint; यः प्रग्रहानुग्रहयोर्यथान्यायं विचक्षणः Rām.2.1.25.

Binding, confinement; सो$स्माकं वैरपुरुषो दुर्मतिः प्रग्रहं गतः Mb.12.7.33.

A prisoner, captive.

Taming, breaking (as an animal).

A ray of light.

The string of a balance.

A vowel not subject to the rules of Sandhi or euphony; see प्रगृह्य.

N. of Viṣṇu.

The arm.

A leader, guide.

Kindness, favour, a reward; अपराधं सहेताल्पं तुष्येदल्पे$पि चोदये । महोप- कारं चाध्यक्षं प्रग्रहेणाभिपूजयेत् ॥ Kau. A.2.7.25.

TheKarṇikāra tree.

The gains in the form of gifts to courtiers; राजोपजीविनां प्रग्रहप्रदेशभोगपरिहारभक्तवेतनलाभम् Kau. A.2.7.25.

Hoarding, collecting (संग्रह); असाधुनिग्रहरतः साधूनां प्रग्रहे रतः Mb.12.21.14.

Folding, joining (hands); श्वश्रूणामविशेषेण प्राञ्जलिप्रग्रहेण च Rām.7. 48.1.

Obstinacy, stubbornness.

A companion, satellite.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रग्रह/ प्र- m. ( ifc. f( आ). )holding in front , stretching forth MBh.

प्रग्रह/ प्र- m. seizing , clutching , taking hold of( हं गतः, seized , taken) ib. Hariv.

प्रग्रह/ प्र- m. a partic. manner of fighting MBh. (= शत्रोर् उत्तानपा-तना-र्थम् पादा-कर्षणम्, or = गल-हस्तकःNi1lak. )

प्रग्रह/ प्र- m. the seizure of the sun or moon , beginning of an eclipse(See. ग्रह) Su1ryas.

प्रग्रह/ प्र- m. friendly reception , kindness , favour MBh. Hariv.

प्रग्रह/ प्र- m. obstinacy , stubbornness( हंगतः, obstinate , stubborn) MBh.

प्रग्रह/ प्र- m. a rein , bridle Kat2hUp. MBh. etc.

प्रग्रह/ प्र- m. a ray of light (like all words meaning " rein " or " bridle ") L.

प्रग्रह/ प्र- m. a rope , halter , cord , string , thong MBh.

प्रग्रह/ प्र- m. the cord or string suspending a balance L.

प्रग्रह/ प्र- m. a guide , leader , ruler (also as N. of विष्णु-कृष्ण) MBh.

प्रग्रह/ प्र- m. a companion , satellite ib.

प्रग्रह/ प्र- m. binding L.

प्रग्रह/ प्र- m. taming , breaking (a horse) L.

प्रग्रह/ प्र- m. the arm L.

प्रग्रह/ प्र- m. a species of plant Car. (Cassis Fistula L. )

प्रग्रह/ प्र- m. a vowel not subject to the rules of संधिTPra1t. (630495 -त्वn. Sch. ; See. 1. प्र-गृह्य)

प्रग्रह/ प्र- m. N. of a partic. sacrificial rite (also -होमKa1tyS3r. Sch. )

प्रग्रह/ प्र- mf( आ)n. receiving , kind , hospitable (with सभाf. a hall of reception , an audience hall) R. ( B. )

प्रग्रह/ प्र- mf( आ)n. = ऊर्ध्वबाहु(?) R. Sch. (See. प्रञ्जलि-प्रग्र्)

"https://sa.wiktionary.org/w/index.php?title=प्रग्रह&oldid=501228" इत्यस्माद् प्रतिप्राप्तम्