प्रचक्ष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रचक्ष् [pracakṣ], 2 Ā.

To say, speak, lay down; स्वजनाश्रु किलातिसंततं दहति प्रेतमिति प्रचक्षते R.8.86.

To tell, relate.

To consider, regard, deem.

To name, call; यो$स्यात्मनः कारयिता तं क्षेत्रज्ञं प्रचक्षते Ms.12.12;2. 17;3.28;1.14.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रचक्ष्/ प्र- A1. -चष्टे, to tell , relate , declare MBh. Ragh. ; to suppose , regard or consider as( acc. ) Mn. MBh. etc. ; to name , call Mn. BhP. : Caus. -चक्षयति, to irradiate , illumine RV.

"https://sa.wiktionary.org/w/index.php?title=प्रचक्ष्&oldid=329365" इत्यस्माद् प्रतिप्राप्तम्