प्रचय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रचयः, पुं, (प्रचीयते इति । प्र + चिञ चयने + “एरच् ।” ३ । ३ । ५६ । इत्यच् ।) समूहः । इति शब्दचन्द्रिका ॥ शिथिलाख्यसंयोगः । स च परिमाणजनकः । यथा, -- “संख्यातः परिमाणाच्च प्रचयादपि जायते । प्रचयः शिथिलाख्यो यः संयोगस्तेन जन्यते । परिमाणन्तूलकादौ नाशस्त्वाश्रयनाशतः ॥” इति भाषापरिच्छेदः ॥ (यष्ट्यादिकरणकपुष्पफलादीनां चयने । यथा, “वृक्षाग्रस्थानां फलानां यष्ट्या प्रचयं करोति ।” इति सिद्धान्तकौमुदी । ३ । ३ । ४० ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रच(चा)य¦ पु॰ प्र + चि-
“हस्तादाने चेरस्तेये” पा॰ हस्तादानेअस्तेये घञ् अन्यत्र
“एरच” पा॰ अच्। तत्र अजन्तःयष्ट्यादिना वृक्षाग्रस्थानां पुष्पाणां

१ चयने

२ ससूहे श-ब्दच॰

३ उपचये

४ शिथिलसंयोगभेदे परिमाणशब्दे

७२

५० पृ॰ दृश्यम्
“संख्यातः परिमाणाच्च प्रचयादपिजायते। प्रचयः शिथिलाख्यो यः संयोगस्तेन जन्यते। परिमाणन्तूलकादौ नाशस्त्वाश्रयनाशतः” भाषा॰ हस्ता-दाने तु घञ्। हस्तेन पुष्यप्रचाय इत्येव चौर्य्ये तु अच्। प्रचय इत्येव चौर्येण हस्तेन पुष्पादेश्चयने।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रचय¦ m. (-यः)
1. A heap, a quantity, a number.
2. Gathering, (as fruit or flowers, but especially by means of a stick or other implement.)
3. Slight union or aggregation.
4. Growth, increase. E. प्र before, चि to gather, aff. अच्; also with घञ् aff. प्रचाय।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रचय/ प्र-चय etc. See. प्र-1. चि.

प्रचय/ प्र-चय m. ( ifc. f( आ). )collecting , gathering Pa1n2. 3-3 , 40 (See. पुष्प-)

प्रचय/ प्र-चय m. accumulation , heap , mass , quantity , multitude R2itus. Ra1jat. Sus3r.

प्रचय/ प्र-चय m. growth , increase A.

प्रचय/ प्र-चय m. slight aggregation W.

प्रचय/ प्र-चय m. = -स्वरTPra1t.

प्रचय/ प्र-चय m. (in alg. ) the common increase or difference of the terms in a progression

"https://sa.wiktionary.org/w/index.php?title=प्रचय&oldid=501251" इत्यस्माद् प्रतिप्राप्तम्