प्रचयस्वर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रचयस्वर/ प्र-चय---स्वर m. " accumulated tone " , the tone occurring in a series of unaccented syllables following a स्वरितRPra1t. S3iksh.

"https://sa.wiktionary.org/w/index.php?title=प्रचयस्वर&oldid=329529" इत्यस्माद् प्रतिप्राप्तम्