प्रचल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रचल¦ त्रि॰ प्र + चल--अच्। प्रकृष्टचलनयुक्ते चञ्चले।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रचल¦ mfn. (-लः-ला-लं)
1. What goes much or widely.
2. Current, circulating, customary.
4. Shaking, trembling. E. प्र before, चल् to go, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रचल [pracala], a.

Trembling, shaking, tremulous; य उत्पलाक्षि प्रचलैर्विलोचनैस्तवाक्षिसादृश्यमिव प्रयुञ्जते Ku.5.35; Māl.1.38.

Current, prevailing, customary.

Going well or widely. -लः A peacock; Nigh. Ratn.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रचल/ प्र- mfn. moving , tremulous , shaking MBh. Ka1v. Sus3r.

प्रचल/ प्र- mfn. what goes well or widely W.

प्रचल/ प्र- mfn. current , circulating , customary ib.

"https://sa.wiktionary.org/w/index.php?title=प्रचल&oldid=501257" इत्यस्माद् प्रतिप्राप्तम्