प्रचलन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रचलन¦ n. (-नं)
1. Moving, going much or widely
2. Circulating, being customary or current. E. प्र before, चल् to go, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रचलनम् [pracalanam], 1 Shaking, trembling.

Retreat, flight.

Circulation, currency.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रचलन/ प्र- n. trembling , shaking , rocking , swaying MaitrUp. Pan5cat.

प्रचलन/ प्र- n. retiring , flight Pan5cat.

प्रचलन/ प्र- n. going well or widely W.

प्रचलन/ प्र- n. circulating , being current or customary ib.

"https://sa.wiktionary.org/w/index.php?title=प्रचलन&oldid=501259" इत्यस्माद् प्रतिप्राप्तम्