प्रचलित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रचलित¦ mfn. (-तः-ता-तं)
1. Gone far or wide, wandering, roving.
2. Sct in motion, shaken.
3. Current, customary, circulating, prevailing.
4. Recognised, received, (as authority or law, &c.)
5. Rolling (as the eye). E. प्र before, चल् to go, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रचलित [pracalita] प्रचलत् [pracalat] , (प्रचलत्) a.

Shaken, moved, set in motion.

Moving about; एतस्मिन् प्रचलाकिनां प्रचलतामुद्वेजिताः कूजितैः U.2.29.

Wandering, roaming.

Having set out or proceeded.

Customary, recognized or received as authority.

Current, prevalent.

confused, bewildered. -तम् Going away, departure.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रचलित/ प्र- mfn. set in motion , moved , shaken , tremulous , rolling (as the eye) MBh. R. etc.

प्रचलित/ प्र- mfn. one who has set out , proceeded , departed Pan5cat. Hit. Vet.

प्रचलित/ प्र- mfn. confused , bewildered , perplexed MBh. BhP.

प्रचलित/ प्र- mfn. current , customary , circulating W.

प्रचलित/ प्र- mfn. prevailing , recognized , received (as authority or law) ib.

प्रचलित/ प्र- n. going away , departure BhP.

"https://sa.wiktionary.org/w/index.php?title=प्रचलित&oldid=501266" इत्यस्माद् प्रतिप्राप्तम्