सामग्री पर जाएँ

प्रचारित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रचारित [pracārita], a.

Allowed to wander.

Made public or known, become current.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रचारित/ प्र- mfn. allowed to wander or roam about MW.

प्रचारित/ प्र- mfn. made public or manifest ib. (See. g. तारका-दि).

"https://sa.wiktionary.org/w/index.php?title=प्रचारित&oldid=501271" इत्यस्माद् प्रतिप्राप्तम्