प्रचि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रचि [praci], 5 U.

To collect, gather.

To add to, increase, develop; to enhance, augment.

To cut down; परेषामुत्तमाङ्गानि प्रचिन्वन्तमथेषुभिः Mb.6.14.12.-Pass.

To grow, be developed; प्रचीयमानावयवा रराज सा R.3.7.

To increase, multiply, thrive, prosper; अपि प्रचीयन्ते संव्यवहाराणां वृद्धिलाभाः Mu.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रचि/ प्र- P. A1. -चिनोति, -चिनुते, to collect , gather , pluck Gobh. MBh. etc. ; to mow or cut down (enemies) MBh. ; to increase , augment , enhance Var. : Pass. -चीयते, to be gathered or collected , to grow , thrive , multiply MBh. Ka1v.

"https://sa.wiktionary.org/w/index.php?title=प्रचि&oldid=329771" इत्यस्माद् प्रतिप्राप्तम्