प्रचित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रचित¦ त्रि॰ प्र + कर्मणि क्त।

१ कृतप्रचयने पुष्पादौ स्वार्थे कतत्रार्थे।

२ प्रचयस्वरयुक्ते त्रि॰। संज्ञायां कन्। दण्ड-कभेदे
“प्रचितकसमभिधो धीरधीभिः स्मृतो दण्डकीनद्वयादुर्त्तरैः” वृ॰ र॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रचित¦ mfn. (-तः-ता-तं) Collected, gathered together. f. (ता) Plucked.
2. Amassed, accumulated.
3. Covered. n. (-तं) A species of the Dandaka metre. E. प्र before, चि to assemble, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रचित [pracita], p. p.

Gathered, collected, plucked.

Amassed, accumulated.

Covered, filled.

Accentless (अनुदात्त).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रचित/ प्र- mfn. gathered , collected , heaped , accumulated

प्रचित/ प्र- mfn. covered or filled with( instr. or comp. ) MBh. Sus3r.

प्रचित/ प्र- mfn. pronounced with the प्रचयtone , accentless VPra1t.

प्रचित/ प्र- m. (also -क)N. of a metre Col.

"https://sa.wiktionary.org/w/index.php?title=प्रचित&oldid=501273" इत्यस्माद् प्रतिप्राप्तम्