प्रचुर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रचुरम्, त्रि, (प्रचोरतीति । प्र + चुर + “इगुपध- ज्ञेति ।” ३ । १ । १३५ । इति कः । यद्वा, प्रगत- ञ्चुराया इति प्रादिसमासः ।) अनेकम् । तत्- पर्य्यायः । प्रभूतम् २ प्राज्यम् ३ अदभ्रम् ४ बहुलम् ५ बहु ६ पुरुहम् ७ पुरु ८ भूयिष्ठम् ९ स्फिरम् १० भूयः ११ भूरि १२ । इत्यमरः । ३ । १ । ६३ ॥ (यथा, भागवते । ५ । १३ । २१ । “अहो नृजन्माखिलजन्मशोभनं किं जन्मभिस्त्वपरैरप्यमुष्मिन् । न यत् हृषीकेशयशःकृतात्मनां महात्मनां वः प्रचुरः समागमः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रचुर वि।

बहुलम्

समानार्थक:प्रभूत,प्रचुर,प्राज्य,अदभ्र,बहुल,बहु,पुरुहू,पुरु,भूयिष्ठ,स्फिर,भूयस्,भूरि

3।1।63।1।2

प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु। पुरुहूः पुरु भूयिष्ठं स्फारं भूयश च भूरि च॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रचुर¦ त्रि॰ प्र + चुर--क प्रगतश्चुराया वा प्रा॰ त॰।

१ चौरे

२ बहुले अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रचुर¦ mfn. (-रः-रा-रं) Much, many. f. (-रा) Abundant, plentiful.
2. Rep- lete with, abounding in, (at the end of a compound.) m. (-रः) A thief. E. प्र before, चुर् to steal, क aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रचुर [pracura], a.

Much, ample, abundant, plentiful; नित्य- व्यया प्रचुरनित्यधनागमा च Bh.2.47; Śi.12.72; महात्मनां वः प्रचुरः समागमः Bhāg.

Great, large, extensive; प्रचुर- पुरन्दरधनुः Gīt.2.

(At the end of comp.) Abounding in, filled or replete with. -रः A thief. -Comp. -परिभवः frequent humiliation. -पुरुष a. populous. (-षः) a thief.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रचुर mf( आ)n. much , many , abundant ( opp. to अल्प)

प्रचुर mf( आ)n. plenteous , plentiful , frequent

प्रचुर mf( आ)n. ( ifc. )abounding in , filled with MBh. Ka1v. etc.

प्रचुर m. a thief A.

"https://sa.wiktionary.org/w/index.php?title=प्रचुर&oldid=501274" इत्यस्माद् प्रतिप्राप्तम्