प्रच्छद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रच्छद्¦ न॰ प्रच्छादयति प्र + छादि--क्विप् ह्रस्वः। अन्ने
“अन्नं वा प्रच्छच्छन्दोऽन्नं प्रच्छद् इति श्रुतेः” यजु॰

१५ ।

५ वेददीपे दृश्यम्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रच्छद् [pracchad], 1 U.

To cover, wrap up, veil, envelop (वनं) प्राच्छादयदमेयात्मा नीहारेणेव चन्द्रमाः Mb.

To hide, conceal, disguise, keep secret; प्रच्छादय स्वान् गुणान् Bh. 2.77; प्रदानं प्रच्छन्नम् 2.64; Ms.4.198;1.4; Ch. P.4.

To clothe oneself, put on clothes.

To stand in the way, become an obstacle.

प्रच्छद् [pracchad], n. Ved.

Food.

A cover.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रच्छद्/ प्र-च्छद् ( छद्) P. A1. -च्छादयति, तेto cover , envelop , wrap up( A1. with instr. " to cover one's self with , put on ") S3Br. Gr2S3rS. MBh. etc. ; to be in the way , be an obstacle to( acc. ) R. ; to hide , conceal , disguise , keep secret Mn. MBh. etc.

प्रच्छद्/ प्र- f. a cover , covering VS. MaitrS.

"https://sa.wiktionary.org/w/index.php?title=प्रच्छद्&oldid=330134" इत्यस्माद् प्रतिप्राप्तम्