प्रच्छादक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रच्छादक [pracchādaka], a. Concealing, covering (at the end of comp.). -कः The song of a wife deserted by her husband (containing a covert description of her sorrows); also प्रच्छेदक in this sense.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रच्छादक/ प्र- mf( इका)n. concealing , covering( ifc. ) Ma1rkP. Sus3r.

प्रच्छादक/ प्र- m. the song of a wife deserted by her husband (sung with the accompaniment of a lute and containing a covert description of her sorrows) L.

"https://sa.wiktionary.org/w/index.php?title=प्रच्छादक&oldid=501294" इत्यस्माद् प्रतिप्राप्तम्