प्रच्छादित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रच्छादितम्, त्रि, (प्र + छद + णिच् + क्तः ।) आ- च्छादितम् । इति हलायुधः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रच्छादित¦ mfn. (-तः-ता-तं) Covered, clothed, hidden, concealed. E. प्र before, छद् to cover, aff. क्त |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रच्छादित [pracchādita], p. p.

Covered, enveloped, clothed &c.

Hidden, concealed.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रच्छादित/ प्र- mfn. covered , wrapped up , clothed , hidden , concealed R. Sus3r. 1.

"https://sa.wiktionary.org/w/index.php?title=प्रच्छादित&oldid=501296" इत्यस्माद् प्रतिप्राप्तम्