प्रज्ञ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रज्ञः, त्रि, (प्रकर्षेण जानातीति । प्र + ज्ञा + “आतश्चोपसर्गे ।” ३ । १ । १३६ । इति कः ।) पण्डितः । इति प्राज्ञशब्दटीकायां भरतः ॥ (यथा, माण्डूक्योपनिषदि । ७ । “नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम् ॥”) प्रगतजानुकः । इति प्रज्ञुशब्दटीकायां भरतः धरणिश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रज्ञ¦ त्रि॰ प्रजानाति प्र + ज्ञा कर्त्तरि क।

१ प्रज्ञायुते प्रज्ञएव प्रज्ञादि॰ स्वार्थे अण्। प्राज्ञ तत्रार्थे त्रि॰ भायेअङ्।

२ बुद्धौ स्त्री। प्रज्ञा अस्त्यस्य प्रज्ञा॰ ण। प्राज्ञप्रज्ञायुते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रज्ञ¦ mfn. (-ज्ञः-ज्ञा-ज्ञं)
1. Wise, learned; also प्राज्ञ।
2. Bandy-legged, having the knees for apart: see प्रज्ञु। f. (-ज्ञा)
1. A clever or sensible woman.
2. Understanding, wisdom, knowledge.
3. The goddess of arts and eloquence, SARASWATI
4.
4. Discrimination, judgment.
5. Power of device or design. E. प्र before, ज्ञा to know, aff. क |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रज्ञ [prajña], a.

Wise, intelligent, learned.

(At the end of comp.) conversant with. -ज्ञः A wise or learned man.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रज्ञ/ प्र-ज्ञ mfn. = प्र-ज्ञुL.

प्रज्ञ/ प्र-ज्ञ mf( आ)n. (for 1. See. above ) wise , prudent Ma1n2d2Up.

प्रज्ञ/ प्र-ज्ञ mf( आ)n. ( ifc. )knowing , conversant with(See. निकृति-, पथि-)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--an अमिताभ god. Br. II. ३६. ५३.
(II)--(ety): all the senses came out of ईश्वर. वा. 4. ३७.
"https://sa.wiktionary.org/w/index.php?title=प्रज्ञ&oldid=501361" इत्यस्माद् प्रतिप्राप्तम्