प्रज्ञप्ति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रज्ञप्तिः, स्त्री, (प्र + ज्ञा + णिच् + क्तिन् ।) सङ्केतम् । इति त्रिकाण्डशेषः ॥ (यथा, सर्व्वदर्शनसंग्रहे पूर्णप्रज्ञदर्शनम् । “विष्णोः प्रज्ञप्तिरेवैका शब्दैरेतैरुदीर्य्यते । प्रज्ञप्तिरूपो हि हरिः सा च स्वानन्दलक्षणा ॥” ज्ञानम् । ज्ञापनम् । यथा, भागवते । ३ । २५ । १ । “कपिलस्तत्त्वसंख्याता भगवानात्ममायया । जातः स्वयमजः साक्षादात्मप्रज्ञप्तये नृणाम् ॥” जिनविद्यादेवीविशेषः । इति हेमचन्द्रः । २ । १५३ ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रज्ञप्ति¦ स्त्री प्र + ज्ञपि--भावे क्तिन्।

१ बुद्धौ हेमच॰
“ऋत-म्भरा तत्र प्रज्ञा” पात॰ सू॰
“तत्र सप्तधा प्रान्तभूमिःप्रज्ञा” पात॰ सू॰।

२ सङ्केते

३ देवीभेदे च त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रज्ञप्ति¦ f. (-प्तिः)
1. An appointment, an agreement, an engagement.
2. Teaching doctrine. (-प्ती) One of the Vidya4 De4vi4s of the Jainas. E. प्र before, ज्ञा to know, causal v., aff. क्तिन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रज्ञप्तिः [prajñaptiḥ], f.

Agreement, engagement.

Teaching, informing, communicating.

A doctrine.

Intellect.

N. of a goddess, Vidyādevī (Jainism).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रज्ञप्ति/ प्र- f. teaching , information , instruction BhP.

प्रज्ञप्ति/ प्र- f. an appointment , agreement , engagement W.

प्रज्ञप्ति/ प्र- f. arrangement (of a seat) DivyA7v.

प्रज्ञप्ति/ प्र- f. (with जैनs) a partic. magical art personified as one of the विद्या-देवीs Katha1s. ( L. also ती)

"https://sa.wiktionary.org/w/index.php?title=प्रज्ञप्ति&oldid=501364" इत्यस्माद् प्रतिप्राप्तम्