प्रज्ञा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रज्ञा, स्त्री, (प्र + ज्ञा + कः । टाप् ।) बुद्धिः । (यथा, रघुः । १ । १५ । “आकारसदृशप्रज्ञः प्रज्ञया सदृ शागमः ॥” एकाग्रता । यथा, पञ्चदश्याम् । ७ । १०६ । “तमेव धीरो विज्ञाय प्रज्ञां कुर्व्वीतब्राह्मणाः ॥”) प्राज्ञी । प्रकर्षेण जानाति या । इत्यमरः ॥ सरस्वती । इति शब्दरत्नावली ॥ बुद्धिवैदिक- पर्य्यायः । केतुः १ केतः २ चेतः ३ चित्तम् ४ क्रतुः ५ असुः ६ धीः ७ शचीः ८ माया ९ वयुनम् १० अभिख्या ११ । इत्येकादशप्रज्ञा- नामानि । इति वेदनिवण्टौ ३ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रज्ञा स्त्री।

बुद्धिः

समानार्थक:बुद्धि,मनीषा,धिषणा,धी,प्रज्ञा,शेमुषी,मति,प्रेक्षा,उपलब्धि,चित्,संविद्,प्रतिपत्,ज्ञप्ति,चेतना,संज्ञा,आत्मन्,प्रधान,प्रज्ञान

1।5।1।1।5

बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः। प्रेक्षोपलब्धिश्चित्संवित्प्रतिपत्ज्ञप्तिचेतना॥

अवयव : वासना

वैशिष्ट्यवत् : निश्चयः

 : धारणावत्बुद्धिः, तर्कः, निश्चयः, मोक्षोपयोगिबुद्धिः, शिल्पादिविषयकबुद्धिः, मोक्षः, शङ्का, अन्यशुभद्वेषबुद्धिः, वितर्कः

पदार्थ-विभागः : , गुणः, बुद्धिः

प्रज्ञा स्त्री।

स्वयम्ज्ञात्री

समानार्थक:प्राज्ञी,प्रज्ञा

2।6।12।2।4

आलिः सखी वयस्याथ पतिवत्नी सभर्तृका। वृद्धा पलिक्नी प्राज्ञी तु प्रज्ञा प्राज्ञा तु धीमती॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रज्ञा [prajñā], 9 U.

To know, know about, be acquainted with.

To be aware of, find out.

To discern, distinguish. -Caus. (प्रज्ञपयति)

To show, point out (as way).

To discover.

To call, summon, invite.

प्रज्ञा [prajñā], 1 Intelligence, understanding, intellect, wisdom; आकारसदृशप्रज्ञः प्रज्ञया सदृशागमः R.1.15; नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता Bg.2.57; शस्त्रं निहन्ति पुरुषस्य शरीरमेकं प्रज्ञा कुलं च विभवं यशश्च हन्ति ॥ Subhāṣ.

Discernment, discrimination, judgment; इयं निष्ठा बहुविधा प्रज्ञया त्वध्यवस्यति Mb.14.3.24.

Device or design.

A wise or learned woman.

Longing for (वासना); impression (संस्कार); तं विद्याकर्मणि समन्वारभेते पूर्वप्रज्ञा च Bṛi. Up.4.4.2.

N. of the goddess Sarasvatī.

A particular Śakti or energy.

A true or transcendental wisdom; Buddh.-Comp. -अस्त्रम् a missile, weapon; ततः प्रज्ञास्त्रमादाय मोहनास्त्रं व्यनाशयत् Mb.6.77.53. -घनः nothing but intelligence; Bhāg. -चक्षुस्, -नयन a. blind; (lit. having understanding as the only eyes); ततो ज्ञास्यसि मां सौते प्रज्ञाचक्षुष- मित्युत Mb.1.1.149; Bhāg.1.13.28; Manodūta 115; N.12.16. (-m.) an epithet of Dhṛitarāṣṭra; Mb.3. 7.24; Kāvyamālā, Part.13. (-n.) the mind's eye, mental eye, the mind; M.1. -पारमिता one of the transcendent virtues; Buddh. -मात्रा an organ of sense.-वादः a wise saying; अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे Bg.2.11. -वृद्ध a. old in wisdom. -सहाय a. intelligent, wise. -हीन a. void of wisdom, silly, foolish.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रज्ञा/ प्र- P. -जानाति, to know , understand ( esp. a way or mode of action) , discern , distinguish , know about , be acquainted with( acc. ) RV. etc. ; to find out , discover , perceive , learn MBh. Ka1v. etc. : Caus. -ज्ञापयति, to show or point out (the way) S3Br. ; to summon , invite Lalit. 2.

प्रज्ञा/ प्र-ज्ञा f. See. col. 2

प्रज्ञा/ प्र-ज्ञा f. wisdom , intelligence , knowledge , discrimination , judgement S3Br. etc.

प्रज्ञा/ प्र-ज्ञा f. device , design S3Br. S3a1n3khS3r.

प्रज्ञा/ प्र-ज्ञा f. a clever or sensible woman W.

प्रज्ञा/ प्र-ज्ञा f. Wisdom personified as the goddess of arts and eloquence , सरस्वतीL.

प्रज्ञा/ प्र-ज्ञा f. a partic. शक्तिor energy Hcat.

प्रज्ञा/ प्र-ज्ञा f. (with Buddh. )true or transcendental wisdom (which is three fold Dharmas. 110 ) MWB. 126 ; 128

प्रज्ञा/ प्र-ज्ञा f. the energy of आदि-बुद्ध(through the union with whom the latter produced all things) MWB. 204.

"https://sa.wiktionary.org/w/index.php?title=प्रज्ञा&oldid=501366" इत्यस्माद् प्रतिप्राप्तम्