प्रज्वलित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रज्वलितः, त्रि, (प्र + ज्वल + क्तः ।) प्रकृष्टज्वलन- विशिष्टः । यथा, -- “अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् । सुवर्णवर्णममलं समिद्धं सर्व्वतोमुखम् ॥” इति भवदेवभट्टः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रज्वलित¦ mfn. (-तः-ता-तं)
1. Blazing, radiant.
2. Burnt. E. प्र implying excess, ज्वलित burning.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रज्वलित [prajvalita], p. p.

Being in flames, burning, flaming, blazing.

Bright, shining.

Burnt. -तम् Burning.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रज्वलित/ प्र-- mfn. flaming , blazing , burning , shining La1t2y. MBh. Ka1v. etc.

प्रज्वलित/ प्र-- n. flaming up , blazing , burning Hariv.

"https://sa.wiktionary.org/w/index.php?title=प्रज्वलित&oldid=501384" इत्यस्माद् प्रतिप्राप्तम्