प्रण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणः, पुं, (प्र + “नश्च पुराणे प्रात् ।” ५ । ४ । ५ इत्यस्य वार्त्ति० इति नः ।) पुराणः । “पुरा- णार्थे वर्त्तमानात् प्रशब्दात् नो वक्तव्यः ।” इति सिद्धान्तकौमुदी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रण¦ त्रि॰ पुराभवः प्र +
“नश्च पुराणात् प्रात्”

५ ।

४ ।

३० वार्त्ति॰ न। पुराणे प्राचीने चकारात् पक्षे त्न प्रत्न + खप्रीण तत्रार्थे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रण¦ mfn. (-णः-णा-णं) Old, ancient. E. प्र substituted for पुराण, and न aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रण [praṇa], a. Old, ancient.

प्रणम् [praṇam], 1 P.

To bow down, salute, make a low obeisance to, be humble (with acc. or dative); न प्रणमन्ति देवताभ्यः K.18; तां भक्तिप्रवणेन चेतसा प्रणनाम K. 228; Ku.7.27; तस्मात् प्रणम्य प्रणिधाय कायम् Bg.11.44; R.2.21. (साष्टाङ्गं प्रणम् 'to fall down on the eight limbs'; see अष्टाङ्ग; दण्डवत् प्रणम् 'to bow by throwing oneself down on the ground quite prostrate and flat like a stick placed horizontally, touching the ground at all points; cf. दण्डप्रणाम.) -Caus. (प्रणमयति) To cause to bow down; तामर्चिताभ्यः कुलदेवताभ्यः कुलप्रतिष्ठां प्रणमय्य माता Ku.7.27.

To bend, incline.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रण mfn. (fr. 1. प्र)ancient , old Pa1n2. 5-4 , 30 Va1rtt. 7 Pat.

"https://sa.wiktionary.org/w/index.php?title=प्रण&oldid=501389" इत्यस्माद् प्रतिप्राप्तम्