प्रणति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणतिः, स्त्री, (प्रकृष्टं नमनमिति । प्र + णम + भावे क्तिन् ।) प्रणामः । तत्पर्य्यायः । प्रणि- पातः २ अनुनयः ३ । इति हेमचन्द्रः ॥ (यथा, रघौ । ११ । ८९ । “राघवोऽपि चरणौ तपोनिधेः क्षम्यतामिति वदन् समस्पृशत् । निर्ज्जितेषु तरसा तरस्विनां शत्रुषु प्रणतिरेव कीर्त्तये ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणति¦ स्त्री प्र + नम--भावे क्तिन्। प्रणामे करशिरःसंयो-गादिरूपे स्वापकर्षबाधकव्यापारे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणति¦ f. (-तिः)
1. Salutation, reverence, obeisance.
2. Courtesy. E. प्र before, नम् to bow, क्तिन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणतिः [praṇatiḥ], f.

A bow, salutation, obeisance; तव सर्व- विधेयवर्तिनः प्रणतिं बिभ्रति के न भूमृतः Śi.16.5; R.4.88.

Submissiveness, humility, courtesy; स ददर्श वेतसवनाचरितां प्रणतिं बलीयसि समृद्धिकरीम् Ki.6.5; निर्जितेषु तरसा तरस्विनां शत्रुषु प्रणतिरेव कीर्तये R.11.89.

Inclination, bending, stooping.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणति/ प्र- f. bending , bowing , inclination , salutation , reverence , obeisance MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=प्रणति&oldid=501392" इत्यस्माद् प्रतिप्राप्तम्