प्रणद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणद् [praṇad], 1 P. To sound, resound, echo; क्रव्यादाः प्राणदन् घोराः Mb.; शिवाः प्रणदन्ति &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणद्/ प्र-णद् ( नद्) P. -णदतिto resound , begin to sound or roar or cry MBh. R.

"https://sa.wiktionary.org/w/index.php?title=प्रणद्&oldid=331610" इत्यस्माद् प्रतिप्राप्तम्