सामग्री पर जाएँ

प्रणपात्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणपात्¦ त्रि॰ प्रकर्षेण नपात् नभ्राडित्यादिना नस्य प्रकृतिभावः पूर्वपदात् णत्वम्। प्रकर्षेण न पातयितरि ऋ॰

८ ।

१७ ।

१३

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणपात्/ प्र-णपात् m. a great-grandson RV. [ cf. Lat. pro-nepos.]

"https://sa.wiktionary.org/w/index.php?title=प्रणपात्&oldid=331614" इत्यस्माद् प्रतिप्राप्तम्