प्रणयः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणयः, पुं, (प्रणयनम् । प्र + णी + “एरच् ।” ३ । ३ । ५६ । इति अच् ।) प्रीत्या प्रार्थनम् । तत्पर्य्यायः । प्रश्रयः २ । इत्यमरः । ३ । २ । २५ ॥ प्रसरः ३ । इति भरतः ॥ (यथा, रघौ । २ । ५८ । “सम्बन्धमाभाषणपूर्ब्बमाहु- र्वृत्तः स नौ सङ्गतयोर्व्वनान्ते । तद्भूतनाथानुग ! नार्हसि त्वं सम्बन्धिनो मे प्रणयं विहन्तुम् ॥”) प्रेम । (यथा, भगवद्गीतायाम् । ११ । ४ । “सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति । अजानता महिमानं तवेदं मया प्रमादात् प्रणयेन वापि ॥”) याच्ञा । विश्रम्भः । निर्व्वाणः । इति मेदिनी । ये, ८९ ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणयः [praṇayḥ], 1 Espousing, seizing (as in marriage); आबद्ध- कङ्कणकरप्रणयप्रसादमासाद्य Māl.6.14.

(a) Love, affection, fondness, attachment, liking, regard; साधारणो$य- मुभयोः प्रणयः स्मरस्यं V.2.16; साधारणो$यं प्रणयः Ś.3; (where in both cases sense 6 may do as well); Ś.6.8;5.23; Ms.17; R.6.12; Bh.2.42. (b) A wish, desire; longing; हरेरतुलविक्रमप्रणयलालसः साहसे Māl.8.7; Ś.7.16.

Friendly acquaintance or regard, friendship, intimacy; अजानता महिमानं तवेदं मया प्रमादात् प्रणयेन वापि Bg.11.41; स्नेहस्य तत् फलमसौ प्रणयस्य सारः Māl.1.9.

Familiarity, confidence, trust; मया गृहीते सलिले$नेन कृतःप्रणयः Ś.5.

Favour, kindness, act of courtesy; अलंकृतो$स्मि स्वयंग्राह प्रणयेन भवता Mk.1;1.45.

An entreaty, request, solicitation; तद् भूतनाथानुग नार्हसि त्वं संबन्धिनो मे प्रणयं विहन्तुम् R.2.58; V.4.13.

Reverence, obeisance.

Final beatitude.

A leader.

Conduct, guidance. (प्रणयेन confidentially, candidly; without reserve or ceremony; प्रणयात् openly, frankly). -Comp. -अपराधः an offence against friendship or love. -उन्मुख a.

disposed or about to declare one's love; विसृज सुन्दरि संगमसाध्वसं तव चिरात् प्रभृति प्रणयोन्मुखे M.4.13.

impatient through love. -उपेत a. candid, frank. -कलहः a lover's quarrel, a mock or feigned quarrel; नाप्यन्यस्मात् प्रणयकलहाद् विप्रयोगोपपत्तिः Me. (considered spurious by Malli.).-कुपित a. angry through love, feigning anger; त्वामा- लिख्य प्रणयकुपितां धातुरागैः शिलायाम् Me.17. -क्रोपः feigned anger of a mistress towards her lover, coquettish anger. -पेशल a. soft through affection. -प्रकर्षः excessive love, intense attachment.

भङ्गः breach of friendship.

faithlessness. -मानः the jealousy of love. -वचनम् expression of love. -विमुख a.

averse from love.

disinclined to friendship; सौधोत्सङ्गप्रणय- विमुखो मा स्म भूरुज्जयिन्याः Me.27. -विहतिः, -विघातः non-compliance, refusal (of a request &c.). -स्पृश् a. inspired by love; Māl.5.7.

"https://sa.wiktionary.org/w/index.php?title=प्रणयः&oldid=501397" इत्यस्माद् प्रतिप्राप्तम्