प्रणव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणवः, पुं, (प्रकर्षेण नूयते स्तूयते आत्मा स्वेष्ट- देवता वानेनेति । प्र + णुल स्तुतौ + “ऋदो- रप् ।” ३ । ३ । ५७ । इति अप् । “उपसर्गा- दसमासेऽपि णोपदेशस्य ।” ८ । ४ । १४ । इति णत्वम् । यद्वा, ब्रह्मविष्णुमहेशरूपत्वात् प्रण- म्यते इति । प्र + णम + कर्म्मणि घञ् । संज्ञा- पूर्ब्बकत्वात् वृद्ध्यभावः । पृषोदरादित्वात् मस्य वः ।) ओ~कारः । इत्यमरः । १ । ६ । ४ ॥ तस्य पर्य्यायो यथा, -- “ओ~कारः प्रणवस्तारो वेदादिर्व्वर्त्तुलो ध्रुवः । त्रैगुण्यं त्रिगुणो ब्रह्म सत्यो मन्त्रादिरव्ययः ॥ ब्रह्मबीजं त्रितत्त्वञ्च पञ्चरश्मिस्त्रिदैवतः ॥” इति बीजवर्णाभिधानम् ॥ अपि च । “ओ~कारो वर्त्तुलस्तारो वामश्च हंसकारणम् । मन्त्राद्यः प्रणवः सत्यं बिन्दुशक्तिस्त्रिदैवतम् ॥ सर्व्वजीवोत्पादकश्च पञ्चदेवो ध्रुवस्त्रिकः । सावित्री त्रिशिखो ब्रह्म त्रिगुणो गुणजीवकः ॥ आदिबीजं वेदसारो वेदबीजमतः परम् । पञ्चरश्मिस्त्रिकूटे च त्रिभवे भवनाशनः ॥ गायत्त्री बीजपञ्चांशौ मन्त्रविद्याप्रसूः पभुः । अक्षरं मातृकासूश्चानादिदैवतमोक्षदौ ॥” इति तन्त्रम् ॥ * ॥ अक्षीणकर्म्मवन्धस्तु ज्ञात्वा मृत्युमुपस्थितम् । उत्क्रान्तिकाले संस्मृत्य पुनर्योगित्वमृच्छति ॥ तस्मादसिद्धयोगेन सिद्धयोगेन वा पुनः । ज्ञेयान्यरिष्टानि सदा येनोत्क्रान्तौ न सीदति ॥” इति श्रीमार्कण्डेयपुराणे ओ~कारमाहात्म्यम् ॥ * ॥ “यन्न्यूनञ्चातिरिक्तञ्च यच्छिद्रं यदयज्ञियम् । यदमेध्यमशुद्धञ्च यातयामञ्च यद्भवेत् । तदोङ्कारप्रयुक्तेन सर्व्वञ्चाविकलं भवेत् ॥” इति तिथ्यादितत्त्वम् ॥ * ॥ “ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् । यः प्रयाति त्यजन् देहं स याति परमां गतिम् ॥” इति श्रीभगवद्गीतायाम् । ८ । १३ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणव पुं।

ओंकारः

समानार्थक:ओङ्कार,प्रणव

1।6।4।1।3

शिक्षेत्यादि श्रुतेरङ्गमोङ्कार प्रणवौ समौ। इतिहासः पुरावृत्तमुदात्ताद्यास्त्रयः स्वराः॥

पदार्थ-विभागः : , पौरुषेयः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणव¦ पु॰ प्रकर्षेण नूयतेऽबेन प्र नु अप्।

१ ओङ्कारे वेदादौषाट्ये शब्दभेदे अमरः।

१५

५८ पृष्ठादौ दृश्यम्। उद्गा-त्रादीनां गानारम्भात् प्राक् यजमानेन ओमित्युक्त्वा गेये

२ सामावयवभेदे च। प्रणूयते प्र + णू--कर्मणि अष्,प्रणवबाच्यत्वाद्वा।

३ परमेश्वरे पु॰
“प्राणदः प्रणवः पृभृः”
“प्राणदः प्रणवः पण” विष्णु स॰। द्विधा व्युत्पत्तियोगात्द्वेनामनी।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणव¦ m. (-वः)
1. The mystical name of the Deity, or syllable “Om.”
2. A small kind of drum or tabor.
3. A name of Vishn4u. E. प्र before, नु to praise, aff. अप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणवः [praṇavḥ], 1 The sacred syllable om; आसीन्महीक्षितामाद्यः प्रणवश्छन्दसांमिव R.1.11; Ms.2.74; Ku.2.12; प्रणवः सवेदेषु Bg.7.8; तस्य वाचकः प्रणवः, Pātañjala S.27; प्राणदः प्रणवः प्रभुः Viṣṇu Sahasranāma.

A kind of musical instrument (drum or tabor).

An epithet of Viṣṇu or the Supreme Being.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणव/ प्र-णव See. प्र-णु.

प्रणव/ प्र- mf. (or प्र-ण्)( ifc. f( आ). )the mystical or sacred syllable ओम्VS. TS. S3Br. Mn. ( ifc. also -क)etc. (631284 -त्वn. Ra1matUp. )

प्रणव/ प्र- m. a kind of small drum or tabor = (and prob. w.r. for) पणनL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the top मन्त्र; glorifies ईश्वर; यज्ञ glori- fies प्रणव; मनस् यज्ञ in the form of Rudra; hence [page२-406+ ३२] Paramampadam; ओम्कारम्, अक्षरम्, ब्रह्मा and three वर्णस्; फलकम्:F2: Ib. ३२. 1.फलकम्:/F प्रणवात्मक is ब्रह्मा; फलकम्:F3: Ib. २४. ५१.फलकम्:/F is Rudra. फलकम्:F4: Br. II. १३. १३७.फलकम्:/F ^1 M. ८५. 6; वा. २०. ३८.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणव पु.
(प्र + नु + अप्, ऋदोरप्, पा. 3.3.57) रहस्यात्मक उद्बोधन ‘ओम्’, इसे अत्यन्त पवित्र माना जाता है किन्तु यह ऋ.वे. में उपलब्ध नहीं है ः मात्र तै.सं. में एक स्थान पर इसका संकेत है, कीथ, तै.सं. 252n। यह लम्बित (त्रिमात्रा) अथवा अलम्बित ‘ओ’ से प्रारम्भ होता है एवं ‘म’ (म्) से समाप्त होता है, शां.श्रौ.सू. 1.1.19 (‘ओ’ प्लुत होता है, आश्व.श्रौ.सू. 1.2.1०); इसका उच्चारण होता द्वारा ‘सामिधेनी’ ऋचा के अन्त में उस क्षण किया जाता है, जब समिध् का आहवनीय में प्रक्षेप होता है, आप.श्रौ.सू. 2.12.4 (दर्श); अनुवाक्य के अन्त में, 8.15.14; शस्त्र के अन्त में 12.27.14; उद्गीथ में, द्रष्टव्य - द्रा.श्रौ.सू. 1.3.6, 1.3.29; 18.2.7 (ओङ्कार)। वस्तुतः वा.सं. में भी उपलब्ध।

"https://sa.wiktionary.org/w/index.php?title=प्रणव&oldid=501406" इत्यस्माद् प्रतिप्राप्तम्