प्रणश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणश् [praṇaś], 4 P.

To perish, die; स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धि- नाशात् प्रणश्यति Bg.2.63; विद्युत् प्रणाशं स वरं प्रनष्टः Bk.3.14.

To vanish, disappear.

To escape.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


प्रणश्/ प्र-णश् ( नश्) P. -णशति, to reach , attain (only aor. -णक्and -नशीमहि) RV.

प्रणश्/ प्र-णश् ( नश्) P. -णशति, or णश्यति( ep. also A1. ते; fut. -नङ्क्ष्यति; inf. -नष्टुम्Pa1n2. 8-4 , 36 Sch. ) , to be lost , disappear , vanish RV. etc. ; to flee , escape Bhat2t2. : Caus. -णाश्यति, to cause to disappear or perish AV. S3Br. MBh. etc. ; to allow to be lost i.e. leave unrewarded Hit.

"https://sa.wiktionary.org/w/index.php?title=प्रणश्&oldid=331918" इत्यस्माद् प्रतिप्राप्तम्